Declension table of bṛhadāraṇyakopaniṣadbhāṣya

Deva

NeuterSingularDualPlural
Nominativebṛhadāraṇyakopaniṣadbhāṣyam bṛhadāraṇyakopaniṣadbhāṣye bṛhadāraṇyakopaniṣadbhāṣyāṇi
Vocativebṛhadāraṇyakopaniṣadbhāṣya bṛhadāraṇyakopaniṣadbhāṣye bṛhadāraṇyakopaniṣadbhāṣyāṇi
Accusativebṛhadāraṇyakopaniṣadbhāṣyam bṛhadāraṇyakopaniṣadbhāṣye bṛhadāraṇyakopaniṣadbhāṣyāṇi
Instrumentalbṛhadāraṇyakopaniṣadbhāṣyeṇa bṛhadāraṇyakopaniṣadbhāṣyābhyām bṛhadāraṇyakopaniṣadbhāṣyaiḥ
Dativebṛhadāraṇyakopaniṣadbhāṣyāya bṛhadāraṇyakopaniṣadbhāṣyābhyām bṛhadāraṇyakopaniṣadbhāṣyebhyaḥ
Ablativebṛhadāraṇyakopaniṣadbhāṣyāt bṛhadāraṇyakopaniṣadbhāṣyābhyām bṛhadāraṇyakopaniṣadbhāṣyebhyaḥ
Genitivebṛhadāraṇyakopaniṣadbhāṣyasya bṛhadāraṇyakopaniṣadbhāṣyayoḥ bṛhadāraṇyakopaniṣadbhāṣyāṇām
Locativebṛhadāraṇyakopaniṣadbhāṣye bṛhadāraṇyakopaniṣadbhāṣyayoḥ bṛhadāraṇyakopaniṣadbhāṣyeṣu

Compound bṛhadāraṇyakopaniṣadbhāṣya -

Adverb -bṛhadāraṇyakopaniṣadbhāṣyam -bṛhadāraṇyakopaniṣadbhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria