Declension table of aśvatthopanayana

Deva

NeuterSingularDualPlural
Nominativeaśvatthopanayanam aśvatthopanayane aśvatthopanayanāni
Vocativeaśvatthopanayana aśvatthopanayane aśvatthopanayanāni
Accusativeaśvatthopanayanam aśvatthopanayane aśvatthopanayanāni
Instrumentalaśvatthopanayanena aśvatthopanayanābhyām aśvatthopanayanaiḥ
Dativeaśvatthopanayanāya aśvatthopanayanābhyām aśvatthopanayanebhyaḥ
Ablativeaśvatthopanayanāt aśvatthopanayanābhyām aśvatthopanayanebhyaḥ
Genitiveaśvatthopanayanasya aśvatthopanayanayoḥ aśvatthopanayanānām
Locativeaśvatthopanayane aśvatthopanayanayoḥ aśvatthopanayaneṣu

Compound aśvatthopanayana -

Adverb -aśvatthopanayanam -aśvatthopanayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria