Declension table of aśruti

Deva

FeminineSingularDualPlural
Nominativeaśrutiḥ aśrutī aśrutayaḥ
Vocativeaśrute aśrutī aśrutayaḥ
Accusativeaśrutim aśrutī aśrutīḥ
Instrumentalaśrutyā aśrutibhyām aśrutibhiḥ
Dativeaśrutyai aśrutaye aśrutibhyām aśrutibhyaḥ
Ablativeaśrutyāḥ aśruteḥ aśrutibhyām aśrutibhyaḥ
Genitiveaśrutyāḥ aśruteḥ aśrutyoḥ aśrutīnām
Locativeaśrutyām aśrutau aśrutyoḥ aśrutiṣu

Compound aśruti -

Adverb -aśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria