Declension table of aśrāddha

Deva

NeuterSingularDualPlural
Nominativeaśrāddham aśrāddhe aśrāddhāni
Vocativeaśrāddha aśrāddhe aśrāddhāni
Accusativeaśrāddham aśrāddhe aśrāddhāni
Instrumentalaśrāddhena aśrāddhābhyām aśrāddhaiḥ
Dativeaśrāddhāya aśrāddhābhyām aśrāddhebhyaḥ
Ablativeaśrāddhāt aśrāddhābhyām aśrāddhebhyaḥ
Genitiveaśrāddhasya aśrāddhayoḥ aśrāddhānām
Locativeaśrāddhe aśrāddhayoḥ aśrāddheṣu

Compound aśrāddha -

Adverb -aśrāddham -aśrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria