Declension table of aśrāddha

Deva

MasculineSingularDualPlural
Nominativeaśrāddhaḥ aśrāddhau aśrāddhāḥ
Vocativeaśrāddha aśrāddhau aśrāddhāḥ
Accusativeaśrāddham aśrāddhau aśrāddhān
Instrumentalaśrāddhena aśrāddhābhyām aśrāddhaiḥ aśrāddhebhiḥ
Dativeaśrāddhāya aśrāddhābhyām aśrāddhebhyaḥ
Ablativeaśrāddhāt aśrāddhābhyām aśrāddhebhyaḥ
Genitiveaśrāddhasya aśrāddhayoḥ aśrāddhānām
Locativeaśrāddhe aśrāddhayoḥ aśrāddheṣu

Compound aśrāddha -

Adverb -aśrāddham -aśrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria