Declension table of aśokadatta

Deva

MasculineSingularDualPlural
Nominativeaśokadattaḥ aśokadattau aśokadattāḥ
Vocativeaśokadatta aśokadattau aśokadattāḥ
Accusativeaśokadattam aśokadattau aśokadattān
Instrumentalaśokadattena aśokadattābhyām aśokadattaiḥ aśokadattebhiḥ
Dativeaśokadattāya aśokadattābhyām aśokadattebhyaḥ
Ablativeaśokadattāt aśokadattābhyām aśokadattebhyaḥ
Genitiveaśokadattasya aśokadattayoḥ aśokadattānām
Locativeaśokadatte aśokadattayoḥ aśokadatteṣu

Compound aśokadatta -

Adverb -aśokadattam -aśokadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria