Declension table of aślīla

Deva

NeuterSingularDualPlural
Nominativeaślīlam aślīle aślīlāni
Vocativeaślīla aślīle aślīlāni
Accusativeaślīlam aślīle aślīlāni
Instrumentalaślīlena aślīlābhyām aślīlaiḥ
Dativeaślīlāya aślīlābhyām aślīlebhyaḥ
Ablativeaślīlāt aślīlābhyām aślīlebhyaḥ
Genitiveaślīlasya aślīlayoḥ aślīlānām
Locativeaślīle aślīlayoḥ aślīleṣu

Compound aślīla -

Adverb -aślīlam -aślīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria