Declension table of aśiṣya

Deva

NeuterSingularDualPlural
Nominativeaśiṣyam aśiṣye aśiṣyāṇi
Vocativeaśiṣya aśiṣye aśiṣyāṇi
Accusativeaśiṣyam aśiṣye aśiṣyāṇi
Instrumentalaśiṣyeṇa aśiṣyābhyām aśiṣyaiḥ
Dativeaśiṣyāya aśiṣyābhyām aśiṣyebhyaḥ
Ablativeaśiṣyāt aśiṣyābhyām aśiṣyebhyaḥ
Genitiveaśiṣyasya aśiṣyayoḥ aśiṣyāṇām
Locativeaśiṣye aśiṣyayoḥ aśiṣyeṣu

Compound aśiṣya -

Adverb -aśiṣyam -aśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria