Declension table of aśarīratva

Deva

NeuterSingularDualPlural
Nominativeaśarīratvam aśarīratve aśarīratvāni
Vocativeaśarīratva aśarīratve aśarīratvāni
Accusativeaśarīratvam aśarīratve aśarīratvāni
Instrumentalaśarīratvena aśarīratvābhyām aśarīratvaiḥ
Dativeaśarīratvāya aśarīratvābhyām aśarīratvebhyaḥ
Ablativeaśarīratvāt aśarīratvābhyām aśarīratvebhyaḥ
Genitiveaśarīratvasya aśarīratvayoḥ aśarīratvānām
Locativeaśarīratve aśarīratvayoḥ aśarīratveṣu

Compound aśarīratva -

Adverb -aśarīratvam -aśarīratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria