Declension table of aśarīracit

Deva

FeminineSingularDualPlural
Nominativeaśarīracit aśarīracitau aśarīracitaḥ
Vocativeaśarīracit aśarīracitau aśarīracitaḥ
Accusativeaśarīracitam aśarīracitau aśarīracitaḥ
Instrumentalaśarīracitā aśarīracidbhyām aśarīracidbhiḥ
Dativeaśarīracite aśarīracidbhyām aśarīracidbhyaḥ
Ablativeaśarīracitaḥ aśarīracidbhyām aśarīracidbhyaḥ
Genitiveaśarīracitaḥ aśarīracitoḥ aśarīracitām
Locativeaśarīraciti aśarīracitoḥ aśarīracitsu

Compound aśarīracit -

Adverb -aśarīracit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria