Declension table of avyutpannaśabda

Deva

MasculineSingularDualPlural
Nominativeavyutpannaśabdaḥ avyutpannaśabdau avyutpannaśabdāḥ
Vocativeavyutpannaśabda avyutpannaśabdau avyutpannaśabdāḥ
Accusativeavyutpannaśabdam avyutpannaśabdau avyutpannaśabdān
Instrumentalavyutpannaśabdena avyutpannaśabdābhyām avyutpannaśabdaiḥ avyutpannaśabdebhiḥ
Dativeavyutpannaśabdāya avyutpannaśabdābhyām avyutpannaśabdebhyaḥ
Ablativeavyutpannaśabdāt avyutpannaśabdābhyām avyutpannaśabdebhyaḥ
Genitiveavyutpannaśabdasya avyutpannaśabdayoḥ avyutpannaśabdānām
Locativeavyutpannaśabde avyutpannaśabdayoḥ avyutpannaśabdeṣu

Compound avyutpannaśabda -

Adverb -avyutpannaśabdam -avyutpannaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria