Declension table of avyabhicarita

Deva

MasculineSingularDualPlural
Nominativeavyabhicaritaḥ avyabhicaritau avyabhicaritāḥ
Vocativeavyabhicarita avyabhicaritau avyabhicaritāḥ
Accusativeavyabhicaritam avyabhicaritau avyabhicaritān
Instrumentalavyabhicaritena avyabhicaritābhyām avyabhicaritaiḥ avyabhicaritebhiḥ
Dativeavyabhicaritāya avyabhicaritābhyām avyabhicaritebhyaḥ
Ablativeavyabhicaritāt avyabhicaritābhyām avyabhicaritebhyaḥ
Genitiveavyabhicaritasya avyabhicaritayoḥ avyabhicaritānām
Locativeavyabhicarite avyabhicaritayoḥ avyabhicariteṣu

Compound avyabhicarita -

Adverb -avyabhicaritam -avyabhicaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria