Declension table of avyāpta

Deva

NeuterSingularDualPlural
Nominativeavyāptam avyāpte avyāptāni
Vocativeavyāpta avyāpte avyāptāni
Accusativeavyāptam avyāpte avyāptāni
Instrumentalavyāptena avyāptābhyām avyāptaiḥ
Dativeavyāptāya avyāptābhyām avyāptebhyaḥ
Ablativeavyāptāt avyāptābhyām avyāptebhyaḥ
Genitiveavyāptasya avyāptayoḥ avyāptānām
Locativeavyāpte avyāptayoḥ avyāpteṣu

Compound avyāpta -

Adverb -avyāptam -avyāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria