Declension table of ?aviśiṣṭaliṅgā

Deva

FeminineSingularDualPlural
Nominativeaviśiṣṭaliṅgā aviśiṣṭaliṅge aviśiṣṭaliṅgāḥ
Vocativeaviśiṣṭaliṅge aviśiṣṭaliṅge aviśiṣṭaliṅgāḥ
Accusativeaviśiṣṭaliṅgām aviśiṣṭaliṅge aviśiṣṭaliṅgāḥ
Instrumentalaviśiṣṭaliṅgayā aviśiṣṭaliṅgābhyām aviśiṣṭaliṅgābhiḥ
Dativeaviśiṣṭaliṅgāyai aviśiṣṭaliṅgābhyām aviśiṣṭaliṅgābhyaḥ
Ablativeaviśiṣṭaliṅgāyāḥ aviśiṣṭaliṅgābhyām aviśiṣṭaliṅgābhyaḥ
Genitiveaviśiṣṭaliṅgāyāḥ aviśiṣṭaliṅgayoḥ aviśiṣṭaliṅgānām
Locativeaviśiṣṭaliṅgāyām aviśiṣṭaliṅgayoḥ aviśiṣṭaliṅgāsu

Adverb -aviśiṣṭaliṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria