सुबन्तावली ?अविशिष्टलिङ्गा

Roma

स्त्रीएकद्विबहु
प्रथमाअविशिष्टलिङ्गा अविशिष्टलिङ्गे अविशिष्टलिङ्गाः
सम्बोधनम्अविशिष्टलिङ्गे अविशिष्टलिङ्गे अविशिष्टलिङ्गाः
द्वितीयाअविशिष्टलिङ्गाम् अविशिष्टलिङ्गे अविशिष्टलिङ्गाः
तृतीयाअविशिष्टलिङ्गया अविशिष्टलिङ्गाभ्याम् अविशिष्टलिङ्गाभिः
चतुर्थीअविशिष्टलिङ्गायै अविशिष्टलिङ्गाभ्याम् अविशिष्टलिङ्गाभ्यः
पञ्चमीअविशिष्टलिङ्गायाः अविशिष्टलिङ्गाभ्याम् अविशिष्टलिङ्गाभ्यः
षष्ठीअविशिष्टलिङ्गायाः अविशिष्टलिङ्गयोः अविशिष्टलिङ्गानाम्
सप्तमीअविशिष्टलिङ्गायाम् अविशिष्टलिङ्गयोः अविशिष्टलिङ्गासु

अव्यय ॰अविशिष्टलिङ्गम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria