सुबन्तावली अविशिष्टलिङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाअविशिष्टलिङ्गः अविशिष्टलिङ्गौ अविशिष्टलिङ्गाः
सम्बोधनम्अविशिष्टलिङ्ग अविशिष्टलिङ्गौ अविशिष्टलिङ्गाः
द्वितीयाअविशिष्टलिङ्गम् अविशिष्टलिङ्गौ अविशिष्टलिङ्गान्
तृतीयाअविशिष्टलिङ्गेन अविशिष्टलिङ्गाभ्याम् अविशिष्टलिङ्गैः अविशिष्टलिङ्गेभिः
चतुर्थीअविशिष्टलिङ्गाय अविशिष्टलिङ्गाभ्याम् अविशिष्टलिङ्गेभ्यः
पञ्चमीअविशिष्टलिङ्गात् अविशिष्टलिङ्गाभ्याम् अविशिष्टलिङ्गेभ्यः
षष्ठीअविशिष्टलिङ्गस्य अविशिष्टलिङ्गयोः अविशिष्टलिङ्गानाम्
सप्तमीअविशिष्टलिङ्गे अविशिष्टलिङ्गयोः अविशिष्टलिङ्गेषु

समास अविशिष्टलिङ्ग

अव्यय ॰अविशिष्टलिङ्गम् ॰अविशिष्टलिङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria