Declension table of aviśaṅka

Deva

NeuterSingularDualPlural
Nominativeaviśaṅkam aviśaṅke aviśaṅkāni
Vocativeaviśaṅka aviśaṅke aviśaṅkāni
Accusativeaviśaṅkam aviśaṅke aviśaṅkāni
Instrumentalaviśaṅkena aviśaṅkābhyām aviśaṅkaiḥ
Dativeaviśaṅkāya aviśaṅkābhyām aviśaṅkebhyaḥ
Ablativeaviśaṅkāt aviśaṅkābhyām aviśaṅkebhyaḥ
Genitiveaviśaṅkasya aviśaṅkayoḥ aviśaṅkānām
Locativeaviśaṅke aviśaṅkayoḥ aviśaṅkeṣu

Compound aviśaṅka -

Adverb -aviśaṅkam -aviśaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria