Declension table of avivekatā

Deva

FeminineSingularDualPlural
Nominativeavivekatā avivekate avivekatāḥ
Vocativeavivekate avivekate avivekatāḥ
Accusativeavivekatām avivekate avivekatāḥ
Instrumentalavivekatayā avivekatābhyām avivekatābhiḥ
Dativeavivekatāyai avivekatābhyām avivekatābhyaḥ
Ablativeavivekatāyāḥ avivekatābhyām avivekatābhyaḥ
Genitiveavivekatāyāḥ avivekatayoḥ avivekatānām
Locativeavivekatāyām avivekatayoḥ avivekatāsu

Adverb -avivekatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria