Declension table of avirata

Deva

NeuterSingularDualPlural
Nominativeaviratam avirate aviratāni
Vocativeavirata avirate aviratāni
Accusativeaviratam avirate aviratāni
Instrumentalaviratena aviratābhyām avirataiḥ
Dativeaviratāya aviratābhyām aviratebhyaḥ
Ablativeaviratāt aviratābhyām aviratebhyaḥ
Genitiveaviratasya aviratayoḥ aviratānām
Locativeavirate aviratayoḥ avirateṣu

Compound avirata -

Adverb -aviratam -aviratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria