Declension table of avipaścita

Deva

MasculineSingularDualPlural
Nominativeavipaścitaḥ avipaścitau avipaścitāḥ
Vocativeavipaścita avipaścitau avipaścitāḥ
Accusativeavipaścitam avipaścitau avipaścitān
Instrumentalavipaścitena avipaścitābhyām avipaścitaiḥ avipaścitebhiḥ
Dativeavipaścitāya avipaścitābhyām avipaścitebhyaḥ
Ablativeavipaścitāt avipaścitābhyām avipaścitebhyaḥ
Genitiveavipaścitasya avipaścitayoḥ avipaścitānām
Locativeavipaścite avipaścitayoḥ avipaściteṣu

Compound avipaścita -

Adverb -avipaścitam -avipaścitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria