Declension table of aviparyāsita

Deva

MasculineSingularDualPlural
Nominativeaviparyāsitaḥ aviparyāsitau aviparyāsitāḥ
Vocativeaviparyāsita aviparyāsitau aviparyāsitāḥ
Accusativeaviparyāsitam aviparyāsitau aviparyāsitān
Instrumentalaviparyāsitena aviparyāsitābhyām aviparyāsitaiḥ aviparyāsitebhiḥ
Dativeaviparyāsitāya aviparyāsitābhyām aviparyāsitebhyaḥ
Ablativeaviparyāsitāt aviparyāsitābhyām aviparyāsitebhyaḥ
Genitiveaviparyāsitasya aviparyāsitayoḥ aviparyāsitānām
Locativeaviparyāsite aviparyāsitayoḥ aviparyāsiteṣu

Compound aviparyāsita -

Adverb -aviparyāsitam -aviparyāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria