Declension table of avināśita

Deva

MasculineSingularDualPlural
Nominativeavināśitaḥ avināśitau avināśitāḥ
Vocativeavināśita avināśitau avināśitāḥ
Accusativeavināśitam avināśitau avināśitān
Instrumentalavināśitena avināśitābhyām avināśitaiḥ avināśitebhiḥ
Dativeavināśitāya avināśitābhyām avināśitebhyaḥ
Ablativeavināśitāt avināśitābhyām avināśitebhyaḥ
Genitiveavināśitasya avināśitayoḥ avināśitānām
Locativeavināśite avināśitayoḥ avināśiteṣu

Compound avināśita -

Adverb -avināśitam -avināśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria