Declension table of avigraha

Deva

NeuterSingularDualPlural
Nominativeavigraham avigrahe avigrahāṇi
Vocativeavigraha avigrahe avigrahāṇi
Accusativeavigraham avigrahe avigrahāṇi
Instrumentalavigraheṇa avigrahābhyām avigrahaiḥ
Dativeavigrahāya avigrahābhyām avigrahebhyaḥ
Ablativeavigrahāt avigrahābhyām avigrahebhyaḥ
Genitiveavigrahasya avigrahayoḥ avigrahāṇām
Locativeavigrahe avigrahayoḥ avigraheṣu

Compound avigraha -

Adverb -avigraham -avigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria