Declension table of avidyāgranthi

Deva

MasculineSingularDualPlural
Nominativeavidyāgranthiḥ avidyāgranthī avidyāgranthayaḥ
Vocativeavidyāgranthe avidyāgranthī avidyāgranthayaḥ
Accusativeavidyāgranthim avidyāgranthī avidyāgranthīn
Instrumentalavidyāgranthinā avidyāgranthibhyām avidyāgranthibhiḥ
Dativeavidyāgranthaye avidyāgranthibhyām avidyāgranthibhyaḥ
Ablativeavidyāgrantheḥ avidyāgranthibhyām avidyāgranthibhyaḥ
Genitiveavidyāgrantheḥ avidyāgranthyoḥ avidyāgranthīnām
Locativeavidyāgranthau avidyāgranthyoḥ avidyāgranthiṣu

Compound avidyāgranthi -

Adverb -avidyāgranthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria