Declension table of avidāsin

Deva

NeuterSingularDualPlural
Nominativeavidāsi avidāsinī avidāsīni
Vocativeavidāsin avidāsi avidāsinī avidāsīni
Accusativeavidāsi avidāsinī avidāsīni
Instrumentalavidāsinā avidāsibhyām avidāsibhiḥ
Dativeavidāsine avidāsibhyām avidāsibhyaḥ
Ablativeavidāsinaḥ avidāsibhyām avidāsibhyaḥ
Genitiveavidāsinaḥ avidāsinoḥ avidāsinām
Locativeavidāsini avidāsinoḥ avidāsiṣu

Compound avidāsi -

Adverb -avidāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria