Declension table of avibhakti

Deva

NeuterSingularDualPlural
Nominativeavibhakti avibhaktinī avibhaktīni
Vocativeavibhakti avibhaktinī avibhaktīni
Accusativeavibhakti avibhaktinī avibhaktīni
Instrumentalavibhaktinā avibhaktibhyām avibhaktibhiḥ
Dativeavibhaktine avibhaktibhyām avibhaktibhyaḥ
Ablativeavibhaktinaḥ avibhaktibhyām avibhaktibhyaḥ
Genitiveavibhaktinaḥ avibhaktinoḥ avibhaktīnām
Locativeavibhaktini avibhaktinoḥ avibhaktiṣu

Compound avibhakti -

Adverb -avibhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria