Declension table of aviṣṇu

Deva

MasculineSingularDualPlural
Nominativeaviṣṇuḥ aviṣṇū aviṣṇavaḥ
Vocativeaviṣṇo aviṣṇū aviṣṇavaḥ
Accusativeaviṣṇum aviṣṇū aviṣṇūn
Instrumentalaviṣṇunā aviṣṇubhyām aviṣṇubhiḥ
Dativeaviṣṇave aviṣṇubhyām aviṣṇubhyaḥ
Ablativeaviṣṇoḥ aviṣṇubhyām aviṣṇubhyaḥ
Genitiveaviṣṇoḥ aviṣṇvoḥ aviṣṇūnām
Locativeaviṣṇau aviṣṇvoḥ aviṣṇuṣu

Compound aviṣṇu -

Adverb -aviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria