Declension table of avedayat

Deva

MasculineSingularDualPlural
Nominativeavedayan avedayantau avedayantaḥ
Vocativeavedayan avedayantau avedayantaḥ
Accusativeavedayantam avedayantau avedayataḥ
Instrumentalavedayatā avedayadbhyām avedayadbhiḥ
Dativeavedayate avedayadbhyām avedayadbhyaḥ
Ablativeavedayataḥ avedayadbhyām avedayadbhyaḥ
Genitiveavedayataḥ avedayatoḥ avedayatām
Locativeavedayati avedayatoḥ avedayatsu

Compound avedayat -

Adverb -avedayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria