Declension table of avaśya

Deva

MasculineSingularDualPlural
Nominativeavaśyaḥ avaśyau avaśyāḥ
Vocativeavaśya avaśyau avaśyāḥ
Accusativeavaśyam avaśyau avaśyān
Instrumentalavaśyena avaśyābhyām avaśyaiḥ avaśyebhiḥ
Dativeavaśyāya avaśyābhyām avaśyebhyaḥ
Ablativeavaśyāt avaśyābhyām avaśyebhyaḥ
Genitiveavaśyasya avaśyayoḥ avaśyānām
Locativeavaśye avaśyayoḥ avaśyeṣu

Compound avaśya -

Adverb -avaśyam -avaśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria