Declension table of avaśeṣatā

Deva

FeminineSingularDualPlural
Nominativeavaśeṣatā avaśeṣate avaśeṣatāḥ
Vocativeavaśeṣate avaśeṣate avaśeṣatāḥ
Accusativeavaśeṣatām avaśeṣate avaśeṣatāḥ
Instrumentalavaśeṣatayā avaśeṣatābhyām avaśeṣatābhiḥ
Dativeavaśeṣatāyai avaśeṣatābhyām avaśeṣatābhyaḥ
Ablativeavaśeṣatāyāḥ avaśeṣatābhyām avaśeṣatābhyaḥ
Genitiveavaśeṣatāyāḥ avaśeṣatayoḥ avaśeṣatānām
Locativeavaśeṣatāyām avaśeṣatayoḥ avaśeṣatāsu

Adverb -avaśeṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria