Declension table of avayavadharma

Deva

MasculineSingularDualPlural
Nominativeavayavadharmaḥ avayavadharmau avayavadharmāḥ
Vocativeavayavadharma avayavadharmau avayavadharmāḥ
Accusativeavayavadharmam avayavadharmau avayavadharmān
Instrumentalavayavadharmeṇa avayavadharmābhyām avayavadharmaiḥ avayavadharmebhiḥ
Dativeavayavadharmāya avayavadharmābhyām avayavadharmebhyaḥ
Ablativeavayavadharmāt avayavadharmābhyām avayavadharmebhyaḥ
Genitiveavayavadharmasya avayavadharmayoḥ avayavadharmāṇām
Locativeavayavadharme avayavadharmayoḥ avayavadharmeṣu

Compound avayavadharma -

Adverb -avayavadharmam -avayavadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria