Declension table of avatsa

Deva

NeuterSingularDualPlural
Nominativeavatsam avatse avatsāni
Vocativeavatsa avatse avatsāni
Accusativeavatsam avatse avatsāni
Instrumentalavatsena avatsābhyām avatsaiḥ
Dativeavatsāya avatsābhyām avatsebhyaḥ
Ablativeavatsāt avatsābhyām avatsebhyaḥ
Genitiveavatsasya avatsayoḥ avatsānām
Locativeavatse avatsayoḥ avatseṣu

Compound avatsa -

Adverb -avatsam -avatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria