Declension table of avasāya

Deva

NeuterSingularDualPlural
Nominativeavasāyam avasāye avasāyāni
Vocativeavasāya avasāye avasāyāni
Accusativeavasāyam avasāye avasāyāni
Instrumentalavasāyena avasāyābhyām avasāyaiḥ
Dativeavasāyāya avasāyābhyām avasāyebhyaḥ
Ablativeavasāyāt avasāyābhyām avasāyebhyaḥ
Genitiveavasāyasya avasāyayoḥ avasāyānām
Locativeavasāye avasāyayoḥ avasāyeṣu

Compound avasāya -

Adverb -avasāyam -avasāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria