Declension table of avasa

Deva

NeuterSingularDualPlural
Nominativeavasam avase avasāni
Vocativeavasa avase avasāni
Accusativeavasam avase avasāni
Instrumentalavasena avasābhyām avasaiḥ
Dativeavasāya avasābhyām avasebhyaḥ
Ablativeavasāt avasābhyām avasebhyaḥ
Genitiveavasasya avasayoḥ avasānām
Locativeavase avasayoḥ avaseṣu

Compound avasa -

Adverb -avasam -avasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria