Declension table of avaravarṇa

Deva

NeuterSingularDualPlural
Nominativeavaravarṇam avaravarṇe avaravarṇāni
Vocativeavaravarṇa avaravarṇe avaravarṇāni
Accusativeavaravarṇam avaravarṇe avaravarṇāni
Instrumentalavaravarṇena avaravarṇābhyām avaravarṇaiḥ
Dativeavaravarṇāya avaravarṇābhyām avaravarṇebhyaḥ
Ablativeavaravarṇāt avaravarṇābhyām avaravarṇebhyaḥ
Genitiveavaravarṇasya avaravarṇayoḥ avaravarṇānām
Locativeavaravarṇe avaravarṇayoḥ avaravarṇeṣu

Compound avaravarṇa -

Adverb -avaravarṇam -avaravarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria