Declension table of avarata

Deva

MasculineSingularDualPlural
Nominativeavarataḥ avaratau avaratāḥ
Vocativeavarata avaratau avaratāḥ
Accusativeavaratam avaratau avaratān
Instrumentalavaratena avaratābhyām avarataiḥ avaratebhiḥ
Dativeavaratāya avaratābhyām avaratebhyaḥ
Ablativeavaratāt avaratābhyām avaratebhyaḥ
Genitiveavaratasya avaratayoḥ avaratānām
Locativeavarate avaratayoḥ avarateṣu

Compound avarata -

Adverb -avaratam -avaratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria