Declension table of avantaka

Deva

NeuterSingularDualPlural
Nominativeavantakam avantake avantakāni
Vocativeavantaka avantake avantakāni
Accusativeavantakam avantake avantakāni
Instrumentalavantakena avantakābhyām avantakaiḥ
Dativeavantakāya avantakābhyām avantakebhyaḥ
Ablativeavantakāt avantakābhyām avantakebhyaḥ
Genitiveavantakasya avantakayoḥ avantakānām
Locativeavantake avantakayoḥ avantakeṣu

Compound avantaka -

Adverb -avantakam -avantakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria