Declension table of avaghṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeavaghṛṣṭam avaghṛṣṭe avaghṛṣṭāni
Vocativeavaghṛṣṭa avaghṛṣṭe avaghṛṣṭāni
Accusativeavaghṛṣṭam avaghṛṣṭe avaghṛṣṭāni
Instrumentalavaghṛṣṭena avaghṛṣṭābhyām avaghṛṣṭaiḥ
Dativeavaghṛṣṭāya avaghṛṣṭābhyām avaghṛṣṭebhyaḥ
Ablativeavaghṛṣṭāt avaghṛṣṭābhyām avaghṛṣṭebhyaḥ
Genitiveavaghṛṣṭasya avaghṛṣṭayoḥ avaghṛṣṭānām
Locativeavaghṛṣṭe avaghṛṣṭayoḥ avaghṛṣṭeṣu

Compound avaghṛṣṭa -

Adverb -avaghṛṣṭam -avaghṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria