Declension table of avaghṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeavaghṛṣṭaḥ avaghṛṣṭau avaghṛṣṭāḥ
Vocativeavaghṛṣṭa avaghṛṣṭau avaghṛṣṭāḥ
Accusativeavaghṛṣṭam avaghṛṣṭau avaghṛṣṭān
Instrumentalavaghṛṣṭena avaghṛṣṭābhyām avaghṛṣṭaiḥ avaghṛṣṭebhiḥ
Dativeavaghṛṣṭāya avaghṛṣṭābhyām avaghṛṣṭebhyaḥ
Ablativeavaghṛṣṭāt avaghṛṣṭābhyām avaghṛṣṭebhyaḥ
Genitiveavaghṛṣṭasya avaghṛṣṭayoḥ avaghṛṣṭānām
Locativeavaghṛṣṭe avaghṛṣṭayoḥ avaghṛṣṭeṣu

Compound avaghṛṣṭa -

Adverb -avaghṛṣṭam -avaghṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria