Declension table of avadhīrita

Deva

MasculineSingularDualPlural
Nominativeavadhīritaḥ avadhīritau avadhīritāḥ
Vocativeavadhīrita avadhīritau avadhīritāḥ
Accusativeavadhīritam avadhīritau avadhīritān
Instrumentalavadhīritena avadhīritābhyām avadhīritaiḥ avadhīritebhiḥ
Dativeavadhīritāya avadhīritābhyām avadhīritebhyaḥ
Ablativeavadhīritāt avadhīritābhyām avadhīritebhyaḥ
Genitiveavadhīritasya avadhīritayoḥ avadhīritānām
Locativeavadhīrite avadhīritayoḥ avadhīriteṣu

Compound avadhīrita -

Adverb -avadhīritam -avadhīritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria