Declension table of avacchedakatānirukti

Deva

FeminineSingularDualPlural
Nominativeavacchedakatāniruktiḥ avacchedakatāniruktī avacchedakatāniruktayaḥ
Vocativeavacchedakatānirukte avacchedakatāniruktī avacchedakatāniruktayaḥ
Accusativeavacchedakatāniruktim avacchedakatāniruktī avacchedakatāniruktīḥ
Instrumentalavacchedakatāniruktyā avacchedakatāniruktibhyām avacchedakatāniruktibhiḥ
Dativeavacchedakatāniruktyai avacchedakatāniruktaye avacchedakatāniruktibhyām avacchedakatāniruktibhyaḥ
Ablativeavacchedakatāniruktyāḥ avacchedakatānirukteḥ avacchedakatāniruktibhyām avacchedakatāniruktibhyaḥ
Genitiveavacchedakatāniruktyāḥ avacchedakatānirukteḥ avacchedakatāniruktyoḥ avacchedakatāniruktīnām
Locativeavacchedakatāniruktyām avacchedakatāniruktau avacchedakatāniruktyoḥ avacchedakatāniruktiṣu

Compound avacchedakatānirukti -

Adverb -avacchedakatānirukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria