Declension table of avabuddha

Deva

MasculineSingularDualPlural
Nominativeavabuddhaḥ avabuddhau avabuddhāḥ
Vocativeavabuddha avabuddhau avabuddhāḥ
Accusativeavabuddham avabuddhau avabuddhān
Instrumentalavabuddhena avabuddhābhyām avabuddhaiḥ avabuddhebhiḥ
Dativeavabuddhāya avabuddhābhyām avabuddhebhyaḥ
Ablativeavabuddhāt avabuddhābhyām avabuddhebhyaḥ
Genitiveavabuddhasya avabuddhayoḥ avabuddhānām
Locativeavabuddhe avabuddhayoḥ avabuddheṣu

Compound avabuddha -

Adverb -avabuddham -avabuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria