Declension table of avāptavat

Deva

NeuterSingularDualPlural
Nominativeavāptavat avāptavantī avāptavatī avāptavanti
Vocativeavāptavat avāptavantī avāptavatī avāptavanti
Accusativeavāptavat avāptavantī avāptavatī avāptavanti
Instrumentalavāptavatā avāptavadbhyām avāptavadbhiḥ
Dativeavāptavate avāptavadbhyām avāptavadbhyaḥ
Ablativeavāptavataḥ avāptavadbhyām avāptavadbhyaḥ
Genitiveavāptavataḥ avāptavatoḥ avāptavatām
Locativeavāptavati avāptavatoḥ avāptavatsu

Adverb -avāptavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria