Declension table of avāntaradīkṣā

Deva

FeminineSingularDualPlural
Nominativeavāntaradīkṣā avāntaradīkṣe avāntaradīkṣāḥ
Vocativeavāntaradīkṣe avāntaradīkṣe avāntaradīkṣāḥ
Accusativeavāntaradīkṣām avāntaradīkṣe avāntaradīkṣāḥ
Instrumentalavāntaradīkṣayā avāntaradīkṣābhyām avāntaradīkṣābhiḥ
Dativeavāntaradīkṣāyai avāntaradīkṣābhyām avāntaradīkṣābhyaḥ
Ablativeavāntaradīkṣāyāḥ avāntaradīkṣābhyām avāntaradīkṣābhyaḥ
Genitiveavāntaradīkṣāyāḥ avāntaradīkṣayoḥ avāntaradīkṣāṇām
Locativeavāntaradīkṣāyām avāntaradīkṣayoḥ avāntaradīkṣāsu

Adverb -avāntaradīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria