Declension table of avaṣṭabdha

Deva

NeuterSingularDualPlural
Nominativeavaṣṭabdham avaṣṭabdhe avaṣṭabdhāni
Vocativeavaṣṭabdha avaṣṭabdhe avaṣṭabdhāni
Accusativeavaṣṭabdham avaṣṭabdhe avaṣṭabdhāni
Instrumentalavaṣṭabdhena avaṣṭabdhābhyām avaṣṭabdhaiḥ
Dativeavaṣṭabdhāya avaṣṭabdhābhyām avaṣṭabdhebhyaḥ
Ablativeavaṣṭabdhāt avaṣṭabdhābhyām avaṣṭabdhebhyaḥ
Genitiveavaṣṭabdhasya avaṣṭabdhayoḥ avaṣṭabdhānām
Locativeavaṣṭabdhe avaṣṭabdhayoḥ avaṣṭabdheṣu

Compound avaṣṭabdha -

Adverb -avaṣṭabdham -avaṣṭabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria