Declension table of aupādhika

Deva

NeuterSingularDualPlural
Nominativeaupādhikam aupādhike aupādhikāni
Vocativeaupādhika aupādhike aupādhikāni
Accusativeaupādhikam aupādhike aupādhikāni
Instrumentalaupādhikena aupādhikābhyām aupādhikaiḥ
Dativeaupādhikāya aupādhikābhyām aupādhikebhyaḥ
Ablativeaupādhikāt aupādhikābhyām aupādhikebhyaḥ
Genitiveaupādhikasya aupādhikayoḥ aupādhikānām
Locativeaupādhike aupādhikayoḥ aupādhikeṣu

Compound aupādhika -

Adverb -aupādhikam -aupādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria