Declension table of asita

Deva

MasculineSingularDualPlural
Nominativeasitaḥ asitau asitāḥ
Vocativeasita asitau asitāḥ
Accusativeasitam asitau asitān
Instrumentalasitena asitābhyām asitaiḥ asitebhiḥ
Dativeasitāya asitābhyām asitebhyaḥ
Ablativeasitāt asitābhyām asitebhyaḥ
Genitiveasitasya asitayoḥ asitānām
Locativeasite asitayoḥ asiteṣu

Compound asita -

Adverb -asitam -asitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria