Declension table of asatkhyātivāda

Deva

MasculineSingularDualPlural
Nominativeasatkhyātivādaḥ asatkhyātivādau asatkhyātivādāḥ
Vocativeasatkhyātivāda asatkhyātivādau asatkhyātivādāḥ
Accusativeasatkhyātivādam asatkhyātivādau asatkhyātivādān
Instrumentalasatkhyātivādena asatkhyātivādābhyām asatkhyātivādaiḥ asatkhyātivādebhiḥ
Dativeasatkhyātivādāya asatkhyātivādābhyām asatkhyātivādebhyaḥ
Ablativeasatkhyātivādāt asatkhyātivādābhyām asatkhyātivādebhyaḥ
Genitiveasatkhyātivādasya asatkhyātivādayoḥ asatkhyātivādānām
Locativeasatkhyātivāde asatkhyātivādayoḥ asatkhyātivādeṣu

Compound asatkhyātivāda -

Adverb -asatkhyātivādam -asatkhyātivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria