सुबन्तावली असमवायिकारण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअसमवायिकारणम् असमवायिकारणे असमवायिकारणानि
सम्बोधनम्असमवायिकारण असमवायिकारणे असमवायिकारणानि
द्वितीयाअसमवायिकारणम् असमवायिकारणे असमवायिकारणानि
तृतीयाअसमवायिकारणेन असमवायिकारणाभ्याम् असमवायिकारणैः
चतुर्थीअसमवायिकारणाय असमवायिकारणाभ्याम् असमवायिकारणेभ्यः
पञ्चमीअसमवायिकारणात् असमवायिकारणाभ्याम् असमवायिकारणेभ्यः
षष्ठीअसमवायिकारणस्य असमवायिकारणयोः असमवायिकारणानाम्
सप्तमीअसमवायिकारणे असमवायिकारणयोः असमवायिकारणेषु

समास असमवायिकारण

अव्यय ॰असमवायिकारणम् ॰असमवायिकारणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria