Declension table of asamarthita

Deva

NeuterSingularDualPlural
Nominativeasamarthitam asamarthite asamarthitāni
Vocativeasamarthita asamarthite asamarthitāni
Accusativeasamarthitam asamarthite asamarthitāni
Instrumentalasamarthitena asamarthitābhyām asamarthitaiḥ
Dativeasamarthitāya asamarthitābhyām asamarthitebhyaḥ
Ablativeasamarthitāt asamarthitābhyām asamarthitebhyaḥ
Genitiveasamarthitasya asamarthitayoḥ asamarthitānām
Locativeasamarthite asamarthitayoḥ asamarthiteṣu

Compound asamarthita -

Adverb -asamarthitam -asamarthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria